सुबन्तावली ?उदकपूर्व

Roma

पुमान्एकद्विबहु
प्रथमाउदकपूर्वः उदकपूर्वौ उदकपूर्वाः
सम्बोधनम्उदकपूर्व उदकपूर्वौ उदकपूर्वाः
द्वितीयाउदकपूर्वम् उदकपूर्वौ उदकपूर्वान्
तृतीयाउदकपूर्वेण उदकपूर्वाभ्याम् उदकपूर्वैः उदकपूर्वेभिः
चतुर्थीउदकपूर्वाय उदकपूर्वाभ्याम् उदकपूर्वेभ्यः
पञ्चमीउदकपूर्वात् उदकपूर्वाभ्याम् उदकपूर्वेभ्यः
षष्ठीउदकपूर्वस्य उदकपूर्वयोः उदकपूर्वाणाम्
सप्तमीउदकपूर्वे उदकपूर्वयोः उदकपूर्वेषु

समास उदकपूर्व

अव्यय ॰उदकपूर्वम् ॰उदकपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria