सुबन्तावली ?उदकपर्वत

Roma

पुमान्एकद्विबहु
प्रथमाउदकपर्वतः उदकपर्वतौ उदकपर्वताः
सम्बोधनम्उदकपर्वत उदकपर्वतौ उदकपर्वताः
द्वितीयाउदकपर्वतम् उदकपर्वतौ उदकपर्वतान्
तृतीयाउदकपर्वतेन उदकपर्वताभ्याम् उदकपर्वतैः उदकपर्वतेभिः
चतुर्थीउदकपर्वताय उदकपर्वताभ्याम् उदकपर्वतेभ्यः
पञ्चमीउदकपर्वतात् उदकपर्वताभ्याम् उदकपर्वतेभ्यः
षष्ठीउदकपर्वतस्य उदकपर्वतयोः उदकपर्वतानाम्
सप्तमीउदकपर्वते उदकपर्वतयोः उदकपर्वतेषु

समास उदकपर्वत

अव्यय ॰उदकपर्वतम् ॰उदकपर्वतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria