सुबन्तावली ?उदकक्रीडन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदकक्रीडनम् उदकक्रीडने उदकक्रीडनानि
सम्बोधनम्उदकक्रीडन उदकक्रीडने उदकक्रीडनानि
द्वितीयाउदकक्रीडनम् उदकक्रीडने उदकक्रीडनानि
तृतीयाउदकक्रीडनेन उदकक्रीडनाभ्याम् उदकक्रीडनैः
चतुर्थीउदकक्रीडनाय उदकक्रीडनाभ्याम् उदकक्रीडनेभ्यः
पञ्चमीउदकक्रीडनात् उदकक्रीडनाभ्याम् उदकक्रीडनेभ्यः
षष्ठीउदकक्रीडनस्य उदकक्रीडनयोः उदकक्रीडनानाम्
सप्तमीउदकक्रीडने उदकक्रीडनयोः उदकक्रीडनेषु

समास उदकक्रीडन

अव्यय ॰उदकक्रीडनम् ॰उदकक्रीडनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria