सुबन्तावली ?उदकहार

Roma

पुमान्एकद्विबहु
प्रथमाउदकहारः उदकहारौ उदकहाराः
सम्बोधनम्उदकहार उदकहारौ उदकहाराः
द्वितीयाउदकहारम् उदकहारौ उदकहारान्
तृतीयाउदकहारेण उदकहाराभ्याम् उदकहारैः उदकहारेभिः
चतुर्थीउदकहाराय उदकहाराभ्याम् उदकहारेभ्यः
पञ्चमीउदकहारात् उदकहाराभ्याम् उदकहारेभ्यः
षष्ठीउदकहारस्य उदकहारयोः उदकहाराणाम्
सप्तमीउदकहारे उदकहारयोः उदकहारेषु

समास उदकहार

अव्यय ॰उदकहारम् ॰उदकहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria