सुबन्तावली ?उदकधर

Roma

पुमान्एकद्विबहु
प्रथमाउदकधरः उदकधरौ उदकधराः
सम्बोधनम्उदकधर उदकधरौ उदकधराः
द्वितीयाउदकधरम् उदकधरौ उदकधरान्
तृतीयाउदकधरेण उदकधराभ्याम् उदकधरैः उदकधरेभिः
चतुर्थीउदकधराय उदकधराभ्याम् उदकधरेभ्यः
पञ्चमीउदकधरात् उदकधराभ्याम् उदकधरेभ्यः
षष्ठीउदकधरस्य उदकधरयोः उदकधराणाम्
सप्तमीउदकधरे उदकधरयोः उदकधरेषु

समास उदकधर

अव्यय ॰उदकधरम् ॰उदकधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria