सुबन्तावली ?उदकद

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदकदम् उदकदे उदकदानि
सम्बोधनम्उदकद उदकदे उदकदानि
द्वितीयाउदकदम् उदकदे उदकदानि
तृतीयाउदकदेन उदकदाभ्याम् उदकदैः
चतुर्थीउदकदाय उदकदाभ्याम् उदकदेभ्यः
पञ्चमीउदकदात् उदकदाभ्याम् उदकदेभ्यः
षष्ठीउदकदस्य उदकदयोः उदकदानाम्
सप्तमीउदकदे उदकदयोः उदकदेषु

समास उदकद

अव्यय ॰उदकदम् ॰उदकदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria