सुबन्तावली ?उदकचन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाउदकचन्द्रः उदकचन्द्रौ उदकचन्द्राः
सम्बोधनम्उदकचन्द्र उदकचन्द्रौ उदकचन्द्राः
द्वितीयाउदकचन्द्रम् उदकचन्द्रौ उदकचन्द्रान्
तृतीयाउदकचन्द्रेण उदकचन्द्राभ्याम् उदकचन्द्रैः उदकचन्द्रेभिः
चतुर्थीउदकचन्द्राय उदकचन्द्राभ्याम् उदकचन्द्रेभ्यः
पञ्चमीउदकचन्द्रात् उदकचन्द्राभ्याम् उदकचन्द्रेभ्यः
षष्ठीउदकचन्द्रस्य उदकचन्द्रयोः उदकचन्द्राणाम्
सप्तमीउदकचन्द्रे उदकचन्द्रयोः उदकचन्द्रेषु

समास उदकचन्द्र

अव्यय ॰उदकचन्द्रम् ॰उदकचन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria