सुबन्तावली ?उदकबिन्दु

Roma

पुमान्एकद्विबहु
प्रथमाउदकबिन्दुः उदकबिन्दू उदकबिन्दवः
सम्बोधनम्उदकबिन्दो उदकबिन्दू उदकबिन्दवः
द्वितीयाउदकबिन्दुम् उदकबिन्दू उदकबिन्दून्
तृतीयाउदकबिन्दुना उदकबिन्दुभ्याम् उदकबिन्दुभिः
चतुर्थीउदकबिन्दवे उदकबिन्दुभ्याम् उदकबिन्दुभ्यः
पञ्चमीउदकबिन्दोः उदकबिन्दुभ्याम् उदकबिन्दुभ्यः
षष्ठीउदकबिन्दोः उदकबिन्द्वोः उदकबिन्दूनाम्
सप्तमीउदकबिन्दौ उदकबिन्द्वोः उदकबिन्दुषु

समास उदकबिन्दु

अव्यय ॰उदकबिन्दु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria