सुबन्तावली ?उदकभार

Roma

पुमान्एकद्विबहु
प्रथमाउदकभारः उदकभारौ उदकभाराः
सम्बोधनम्उदकभार उदकभारौ उदकभाराः
द्वितीयाउदकभारम् उदकभारौ उदकभारान्
तृतीयाउदकभारेण उदकभाराभ्याम् उदकभारैः उदकभारेभिः
चतुर्थीउदकभाराय उदकभाराभ्याम् उदकभारेभ्यः
पञ्चमीउदकभारात् उदकभाराभ्याम् उदकभारेभ्यः
षष्ठीउदकभारस्य उदकभारयोः उदकभाराणाम्
सप्तमीउदकभारे उदकभारयोः उदकभारेषु

समास उदकभार

अव्यय ॰उदकभारम् ॰उदकभारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria