सुबन्तावली ?उदकात्मना

Roma

स्त्रीएकद्विबहु
प्रथमाउदकात्मना उदकात्मने उदकात्मनाः
सम्बोधनम्उदकात्मने उदकात्मने उदकात्मनाः
द्वितीयाउदकात्मनाम् उदकात्मने उदकात्मनाः
तृतीयाउदकात्मनया उदकात्मनाभ्याम् उदकात्मनाभिः
चतुर्थीउदकात्मनायै उदकात्मनाभ्याम् उदकात्मनाभ्यः
पञ्चमीउदकात्मनायाः उदकात्मनाभ्याम् उदकात्मनाभ्यः
षष्ठीउदकात्मनायाः उदकात्मनयोः उदकात्मनानाम्
सप्तमीउदकात्मनायाम् उदकात्मनयोः उदकात्मनासु

अव्यय ॰उदकात्मनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria