सुबन्तावली ?उदजिन

Roma

पुमान्एकद्विबहु
प्रथमाउदजिनः उदजिनौ उदजिनाः
सम्बोधनम्उदजिन उदजिनौ उदजिनाः
द्वितीयाउदजिनम् उदजिनौ उदजिनान्
तृतीयाउदजिनेन उदजिनाभ्याम् उदजिनैः उदजिनेभिः
चतुर्थीउदजिनाय उदजिनाभ्याम् उदजिनेभ्यः
पञ्चमीउदजिनात् उदजिनाभ्याम् उदजिनेभ्यः
षष्ठीउदजिनस्य उदजिनयोः उदजिनानाम्
सप्तमीउदजिने उदजिनयोः उदजिनेषु

समास उदजिन

अव्यय ॰उदजिनम् ॰उदजिनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria