सुबन्तावली ?उदग्गति

Roma

स्त्रीएकद्विबहु
प्रथमाउदग्गतिः उदग्गती उदग्गतयः
सम्बोधनम्उदग्गते उदग्गती उदग्गतयः
द्वितीयाउदग्गतिम् उदग्गती उदग्गतीः
तृतीयाउदग्गत्या उदग्गतिभ्याम् उदग्गतिभिः
चतुर्थीउदग्गत्यै उदग्गतये उदग्गतिभ्याम् उदग्गतिभ्यः
पञ्चमीउदग्गत्याः उदग्गतेः उदग्गतिभ्याम् उदग्गतिभ्यः
षष्ठीउदग्गत्याः उदग्गतेः उदग्गत्योः उदग्गतीनाम्
सप्तमीउदग्गत्याम् उदग्गतौ उदग्गत्योः उदग्गतिषु

समास उदग्गति

अव्यय ॰उदग्गति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria