सुबन्तावली ?उदग्भवा

Roma

स्त्रीएकद्विबहु
प्रथमाउदग्भवा उदग्भवे उदग्भवाः
सम्बोधनम्उदग्भवे उदग्भवे उदग्भवाः
द्वितीयाउदग्भवाम् उदग्भवे उदग्भवाः
तृतीयाउदग्भवया उदग्भवाभ्याम् उदग्भवाभिः
चतुर्थीउदग्भवायै उदग्भवाभ्याम् उदग्भवाभ्यः
पञ्चमीउदग्भवायाः उदग्भवाभ्याम् उदग्भवाभ्यः
षष्ठीउदग्भवायाः उदग्भवयोः उदग्भवानाम्
सप्तमीउदग्भवायाम् उदग्भवयोः उदग्भवासु

अव्यय ॰उदग्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria