सुबन्तावली ?उदग्भव

Roma

पुमान्एकद्विबहु
प्रथमाउदग्भवः उदग्भवौ उदग्भवाः
सम्बोधनम्उदग्भव उदग्भवौ उदग्भवाः
द्वितीयाउदग्भवम् उदग्भवौ उदग्भवान्
तृतीयाउदग्भवेन उदग्भवाभ्याम् उदग्भवैः उदग्भवेभिः
चतुर्थीउदग्भवाय उदग्भवाभ्याम् उदग्भवेभ्यः
पञ्चमीउदग्भवात् उदग्भवाभ्याम् उदग्भवेभ्यः
षष्ठीउदग्भवस्य उदग्भवयोः उदग्भवानाम्
सप्तमीउदग्भवे उदग्भवयोः उदग्भवेषु

समास उदग्भव

अव्यय ॰उदग्भवम् ॰उदग्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria