सुबन्तावली ?उदगायत

Roma

पुमान्एकद्विबहु
प्रथमाउदगायतः उदगायतौ उदगायताः
सम्बोधनम्उदगायत उदगायतौ उदगायताः
द्वितीयाउदगायतम् उदगायतौ उदगायतान्
तृतीयाउदगायतेन उदगायताभ्याम् उदगायतैः उदगायतेभिः
चतुर्थीउदगायताय उदगायताभ्याम् उदगायतेभ्यः
पञ्चमीउदगायतात् उदगायताभ्याम् उदगायतेभ्यः
षष्ठीउदगायतस्य उदगायतयोः उदगायतानाम्
सप्तमीउदगायते उदगायतयोः उदगायतेषु

समास उदगायत

अव्यय ॰उदगायतम् ॰उदगायतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria