सुबन्तावली उदङ्मुख

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदङ्मुखम् उदङ्मुखे उदङ्मुखानि
सम्बोधनम्उदङ्मुख उदङ्मुखे उदङ्मुखानि
द्वितीयाउदङ्मुखम् उदङ्मुखे उदङ्मुखानि
तृतीयाउदङ्मुखेन उदङ्मुखाभ्याम् उदङ्मुखैः
चतुर्थीउदङ्मुखाय उदङ्मुखाभ्याम् उदङ्मुखेभ्यः
पञ्चमीउदङ्मुखात् उदङ्मुखाभ्याम् उदङ्मुखेभ्यः
षष्ठीउदङ्मुखस्य उदङ्मुखयोः उदङ्मुखानाम्
सप्तमीउदङ्मुखे उदङ्मुखयोः उदङ्मुखेषु

समास उदङ्मुख

अव्यय ॰उदङ्मुखम् ॰उदङ्मुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria