सुबन्तावली ?उदबिन्दु

Roma

पुमान्एकद्विबहु
प्रथमाउदबिन्दुः उदबिन्दू उदबिन्दवः
सम्बोधनम्उदबिन्दो उदबिन्दू उदबिन्दवः
द्वितीयाउदबिन्दुम् उदबिन्दू उदबिन्दून्
तृतीयाउदबिन्दुना उदबिन्दुभ्याम् उदबिन्दुभिः
चतुर्थीउदबिन्दवे उदबिन्दुभ्याम् उदबिन्दुभ्यः
पञ्चमीउदबिन्दोः उदबिन्दुभ्याम् उदबिन्दुभ्यः
षष्ठीउदबिन्दोः उदबिन्द्वोः उदबिन्दूनाम्
सप्तमीउदबिन्दौ उदबिन्द्वोः उदबिन्दुषु

समास उदबिन्दु

अव्यय ॰उदबिन्दु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria