सुबन्तावली ?उदात्तश्रुतिता

Roma

स्त्रीएकद्विबहु
प्रथमाउदात्तश्रुतिता उदात्तश्रुतिते उदात्तश्रुतिताः
सम्बोधनम्उदात्तश्रुतिते उदात्तश्रुतिते उदात्तश्रुतिताः
द्वितीयाउदात्तश्रुतिताम् उदात्तश्रुतिते उदात्तश्रुतिताः
तृतीयाउदात्तश्रुतितया उदात्तश्रुतिताभ्याम् उदात्तश्रुतिताभिः
चतुर्थीउदात्तश्रुतितायै उदात्तश्रुतिताभ्याम् उदात्तश्रुतिताभ्यः
पञ्चमीउदात्तश्रुतितायाः उदात्तश्रुतिताभ्याम् उदात्तश्रुतिताभ्यः
षष्ठीउदात्तश्रुतितायाः उदात्तश्रुतितयोः उदात्तश्रुतितानाम्
सप्तमीउदात्तश्रुतितायाम् उदात्तश्रुतितयोः उदात्तश्रुतितासु

अव्यय ॰उदात्तश्रुतितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria