Declension table of ?udāttā

Deva

FeminineSingularDualPlural
Nominativeudāttā udātte udāttāḥ
Vocativeudātte udātte udāttāḥ
Accusativeudāttām udātte udāttāḥ
Instrumentaludāttayā udāttābhyām udāttābhiḥ
Dativeudāttāyai udāttābhyām udāttābhyaḥ
Ablativeudāttāyāḥ udāttābhyām udāttābhyaḥ
Genitiveudāttāyāḥ udāttayoḥ udāttānām
Locativeudāttāyām udāttayoḥ udāttāsu

Adverb -udāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria