Declension table of ?ucitavat

Deva

MasculineSingularDualPlural
Nominativeucitavān ucitavantau ucitavantaḥ
Vocativeucitavan ucitavantau ucitavantaḥ
Accusativeucitavantam ucitavantau ucitavataḥ
Instrumentalucitavatā ucitavadbhyām ucitavadbhiḥ
Dativeucitavate ucitavadbhyām ucitavadbhyaḥ
Ablativeucitavataḥ ucitavadbhyām ucitavadbhyaḥ
Genitiveucitavataḥ ucitavatoḥ ucitavatām
Locativeucitavati ucitavatoḥ ucitavatsu

Compound ucitavat -

Adverb -ucitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria