Declension table of ?uciṣyat

Deva

NeuterSingularDualPlural
Nominativeuciṣyat uciṣyantī uciṣyatī uciṣyanti
Vocativeuciṣyat uciṣyantī uciṣyatī uciṣyanti
Accusativeuciṣyat uciṣyantī uciṣyatī uciṣyanti
Instrumentaluciṣyatā uciṣyadbhyām uciṣyadbhiḥ
Dativeuciṣyate uciṣyadbhyām uciṣyadbhyaḥ
Ablativeuciṣyataḥ uciṣyadbhyām uciṣyadbhyaḥ
Genitiveuciṣyataḥ uciṣyatoḥ uciṣyatām
Locativeuciṣyati uciṣyatoḥ uciṣyatsu

Adverb -uciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria