Declension table of uciṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | uciṣyat | uciṣyantī uciṣyatī | uciṣyanti |
Vocative | uciṣyat | uciṣyantī uciṣyatī | uciṣyanti |
Accusative | uciṣyat | uciṣyantī uciṣyatī | uciṣyanti |
Instrumental | uciṣyatā | uciṣyadbhyām | uciṣyadbhiḥ |
Dative | uciṣyate | uciṣyadbhyām | uciṣyadbhyaḥ |
Ablative | uciṣyataḥ | uciṣyadbhyām | uciṣyadbhyaḥ |
Genitive | uciṣyataḥ | uciṣyatoḥ | uciṣyatām |
Locative | uciṣyati | uciṣyatoḥ | uciṣyatsu |