Declension table of ?uciṣyat

Deva

MasculineSingularDualPlural
Nominativeuciṣyan uciṣyantau uciṣyantaḥ
Vocativeuciṣyan uciṣyantau uciṣyantaḥ
Accusativeuciṣyantam uciṣyantau uciṣyataḥ
Instrumentaluciṣyatā uciṣyadbhyām uciṣyadbhiḥ
Dativeuciṣyate uciṣyadbhyām uciṣyadbhyaḥ
Ablativeuciṣyataḥ uciṣyadbhyām uciṣyadbhyaḥ
Genitiveuciṣyataḥ uciṣyatoḥ uciṣyatām
Locativeuciṣyati uciṣyatoḥ uciṣyatsu

Compound uciṣyat -

Adverb -uciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria