Declension table of ?uciṣyantī

Deva

FeminineSingularDualPlural
Nominativeuciṣyantī uciṣyantyau uciṣyantyaḥ
Vocativeuciṣyanti uciṣyantyau uciṣyantyaḥ
Accusativeuciṣyantīm uciṣyantyau uciṣyantīḥ
Instrumentaluciṣyantyā uciṣyantībhyām uciṣyantībhiḥ
Dativeuciṣyantyai uciṣyantībhyām uciṣyantībhyaḥ
Ablativeuciṣyantyāḥ uciṣyantībhyām uciṣyantībhyaḥ
Genitiveuciṣyantyāḥ uciṣyantyoḥ uciṣyantīnām
Locativeuciṣyantyām uciṣyantyoḥ uciṣyantīṣu

Compound uciṣyanti - uciṣyantī -

Adverb -uciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria