Declension table of ?uchyamāna

Deva

NeuterSingularDualPlural
Nominativeuchyamānam uchyamāne uchyamānāni
Vocativeuchyamāna uchyamāne uchyamānāni
Accusativeuchyamānam uchyamāne uchyamānāni
Instrumentaluchyamānena uchyamānābhyām uchyamānaiḥ
Dativeuchyamānāya uchyamānābhyām uchyamānebhyaḥ
Ablativeuchyamānāt uchyamānābhyām uchyamānebhyaḥ
Genitiveuchyamānasya uchyamānayoḥ uchyamānānām
Locativeuchyamāne uchyamānayoḥ uchyamāneṣu

Compound uchyamāna -

Adverb -uchyamānam -uchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria