Declension table of ucchvasita

Deva

NeuterSingularDualPlural
Nominativeucchvasitam ucchvasite ucchvasitāni
Vocativeucchvasita ucchvasite ucchvasitāni
Accusativeucchvasitam ucchvasite ucchvasitāni
Instrumentalucchvasitena ucchvasitābhyām ucchvasitaiḥ
Dativeucchvasitāya ucchvasitābhyām ucchvasitebhyaḥ
Ablativeucchvasitāt ucchvasitābhyām ucchvasitebhyaḥ
Genitiveucchvasitasya ucchvasitayoḥ ucchvasitānām
Locativeucchvasite ucchvasitayoḥ ucchvasiteṣu

Compound ucchvasita -

Adverb -ucchvasitam -ucchvasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria