Declension table of ?ucchvāsitā

Deva

FeminineSingularDualPlural
Nominativeucchvāsitā ucchvāsite ucchvāsitāḥ
Vocativeucchvāsite ucchvāsite ucchvāsitāḥ
Accusativeucchvāsitām ucchvāsite ucchvāsitāḥ
Instrumentalucchvāsitayā ucchvāsitābhyām ucchvāsitābhiḥ
Dativeucchvāsitāyai ucchvāsitābhyām ucchvāsitābhyaḥ
Ablativeucchvāsitāyāḥ ucchvāsitābhyām ucchvāsitābhyaḥ
Genitiveucchvāsitāyāḥ ucchvāsitayoḥ ucchvāsitānām
Locativeucchvāsitāyām ucchvāsitayoḥ ucchvāsitāsu

Adverb -ucchvāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria