Declension table of ucchvāsita

Deva

MasculineSingularDualPlural
Nominativeucchvāsitaḥ ucchvāsitau ucchvāsitāḥ
Vocativeucchvāsita ucchvāsitau ucchvāsitāḥ
Accusativeucchvāsitam ucchvāsitau ucchvāsitān
Instrumentalucchvāsitena ucchvāsitābhyām ucchvāsitaiḥ ucchvāsitebhiḥ
Dativeucchvāsitāya ucchvāsitābhyām ucchvāsitebhyaḥ
Ablativeucchvāsitāt ucchvāsitābhyām ucchvāsitebhyaḥ
Genitiveucchvāsitasya ucchvāsitayoḥ ucchvāsitānām
Locativeucchvāsite ucchvāsitayoḥ ucchvāsiteṣu

Compound ucchvāsita -

Adverb -ucchvāsitam -ucchvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria