Declension table of ucchvāsin

Deva

NeuterSingularDualPlural
Nominativeucchvāsi ucchvāsinī ucchvāsīni
Vocativeucchvāsin ucchvāsi ucchvāsinī ucchvāsīni
Accusativeucchvāsi ucchvāsinī ucchvāsīni
Instrumentalucchvāsinā ucchvāsibhyām ucchvāsibhiḥ
Dativeucchvāsine ucchvāsibhyām ucchvāsibhyaḥ
Ablativeucchvāsinaḥ ucchvāsibhyām ucchvāsibhyaḥ
Genitiveucchvāsinaḥ ucchvāsinoḥ ucchvāsinām
Locativeucchvāsini ucchvāsinoḥ ucchvāsiṣu

Compound ucchvāsi -

Adverb -ucchvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria