Declension table of ucchūna

Deva

NeuterSingularDualPlural
Nominativeucchūnam ucchūne ucchūnāni
Vocativeucchūna ucchūne ucchūnāni
Accusativeucchūnam ucchūne ucchūnāni
Instrumentalucchūnena ucchūnābhyām ucchūnaiḥ
Dativeucchūnāya ucchūnābhyām ucchūnebhyaḥ
Ablativeucchūnāt ucchūnābhyām ucchūnebhyaḥ
Genitiveucchūnasya ucchūnayoḥ ucchūnānām
Locativeucchūne ucchūnayoḥ ucchūneṣu

Compound ucchūna -

Adverb -ucchūnam -ucchūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria