सुबन्तावली ?उच्छुष्मरुद्र

Roma

पुमान्एकद्विबहु
प्रथमाउच्छुष्मरुद्रः उच्छुष्मरुद्रौ उच्छुष्मरुद्राः
सम्बोधनम्उच्छुष्मरुद्र उच्छुष्मरुद्रौ उच्छुष्मरुद्राः
द्वितीयाउच्छुष्मरुद्रम् उच्छुष्मरुद्रौ उच्छुष्मरुद्रान्
तृतीयाउच्छुष्मरुद्रेण उच्छुष्मरुद्राभ्याम् उच्छुष्मरुद्रैः उच्छुष्मरुद्रेभिः
चतुर्थीउच्छुष्मरुद्राय उच्छुष्मरुद्राभ्याम् उच्छुष्मरुद्रेभ्यः
पञ्चमीउच्छुष्मरुद्रात् उच्छुष्मरुद्राभ्याम् उच्छुष्मरुद्रेभ्यः
षष्ठीउच्छुष्मरुद्रस्य उच्छुष्मरुद्रयोः उच्छुष्मरुद्राणाम्
सप्तमीउच्छुष्मरुद्रे उच्छुष्मरुद्रयोः उच्छुष्मरुद्रेषु

समास उच्छुष्मरुद्र

अव्यय ॰उच्छुष्मरुद्रम् ॰उच्छुष्मरुद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria