Declension table of ucchuṣka

Deva

MasculineSingularDualPlural
Nominativeucchuṣkaḥ ucchuṣkau ucchuṣkāḥ
Vocativeucchuṣka ucchuṣkau ucchuṣkāḥ
Accusativeucchuṣkam ucchuṣkau ucchuṣkān
Instrumentalucchuṣkeṇa ucchuṣkābhyām ucchuṣkaiḥ ucchuṣkebhiḥ
Dativeucchuṣkāya ucchuṣkābhyām ucchuṣkebhyaḥ
Ablativeucchuṣkāt ucchuṣkābhyām ucchuṣkebhyaḥ
Genitiveucchuṣkasya ucchuṣkayoḥ ucchuṣkāṇām
Locativeucchuṣke ucchuṣkayoḥ ucchuṣkeṣu

Compound ucchuṣka -

Adverb -ucchuṣkam -ucchuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria