सुबन्तावली ?उच्छ्रितपाणि आ

Roma

स्त्रीएकद्विबहु
प्रथमाउच्छ्रितपाणि आ उच्छ्रितपाणि ए उच्छ्रितपाणि आः
सम्बोधनम्उच्छ्रितपाणि ए उच्छ्रितपाणि ए उच्छ्रितपाणि आः
द्वितीयाउच्छ्रितपाणि आम् उच्छ्रितपाणि ए उच्छ्रितपाणि आः
तृतीयाउच्छ्रितपाणि अया उच्छ्रितपाणि आभ्याम् उच्छ्रितपाणि आभिः
चतुर्थीउच्छ्रितपाणि आयै उच्छ्रितपाणि आभ्याम् उच्छ्रितपाणि आभ्यः
पञ्चमीउच्छ्रितपाणि आयाः उच्छ्रितपाणि आभ्याम् उच्छ्रितपाणि आभ्यः
षष्ठीउच्छ्रितपाणि आयाः उच्छ्रितपाणि अयोः उच्छ्रितपाणि आनाम्
सप्तमीउच्छ्रितपाणि आयाम् उच्छ्रितपाणि अयोः उच्छ्रितपाणि आसु

अव्यय ॰उच्छ्रितपाणि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria