Declension table of ?ucchrāyiṇī

Deva

FeminineSingularDualPlural
Nominativeucchrāyiṇī ucchrāyiṇyau ucchrāyiṇyaḥ
Vocativeucchrāyiṇi ucchrāyiṇyau ucchrāyiṇyaḥ
Accusativeucchrāyiṇīm ucchrāyiṇyau ucchrāyiṇīḥ
Instrumentalucchrāyiṇyā ucchrāyiṇībhyām ucchrāyiṇībhiḥ
Dativeucchrāyiṇyai ucchrāyiṇībhyām ucchrāyiṇībhyaḥ
Ablativeucchrāyiṇyāḥ ucchrāyiṇībhyām ucchrāyiṇībhyaḥ
Genitiveucchrāyiṇyāḥ ucchrāyiṇyoḥ ucchrāyiṇīnām
Locativeucchrāyiṇyām ucchrāyiṇyoḥ ucchrāyiṇīṣu

Compound ucchrāyiṇi - ucchrāyiṇī -

Adverb -ucchrāyiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria