Declension table of ?ucchoṣaṇī

Deva

FeminineSingularDualPlural
Nominativeucchoṣaṇī ucchoṣaṇyau ucchoṣaṇyaḥ
Vocativeucchoṣaṇi ucchoṣaṇyau ucchoṣaṇyaḥ
Accusativeucchoṣaṇīm ucchoṣaṇyau ucchoṣaṇīḥ
Instrumentalucchoṣaṇyā ucchoṣaṇībhyām ucchoṣaṇībhiḥ
Dativeucchoṣaṇyai ucchoṣaṇībhyām ucchoṣaṇībhyaḥ
Ablativeucchoṣaṇyāḥ ucchoṣaṇībhyām ucchoṣaṇībhyaḥ
Genitiveucchoṣaṇyāḥ ucchoṣaṇyoḥ ucchoṣaṇīnām
Locativeucchoṣaṇyām ucchoṣaṇyoḥ ucchoṣaṇīṣu

Compound ucchoṣaṇi - ucchoṣaṇī -

Adverb -ucchoṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria