Declension table of ucchoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeucchoṣaṇam ucchoṣaṇe ucchoṣaṇāni
Vocativeucchoṣaṇa ucchoṣaṇe ucchoṣaṇāni
Accusativeucchoṣaṇam ucchoṣaṇe ucchoṣaṇāni
Instrumentalucchoṣaṇena ucchoṣaṇābhyām ucchoṣaṇaiḥ
Dativeucchoṣaṇāya ucchoṣaṇābhyām ucchoṣaṇebhyaḥ
Ablativeucchoṣaṇāt ucchoṣaṇābhyām ucchoṣaṇebhyaḥ
Genitiveucchoṣaṇasya ucchoṣaṇayoḥ ucchoṣaṇānām
Locativeucchoṣaṇe ucchoṣaṇayoḥ ucchoṣaṇeṣu

Compound ucchoṣaṇa -

Adverb -ucchoṣaṇam -ucchoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria