Declension table of ucchoṣaṇa

Deva

MasculineSingularDualPlural
Nominativeucchoṣaṇaḥ ucchoṣaṇau ucchoṣaṇāḥ
Vocativeucchoṣaṇa ucchoṣaṇau ucchoṣaṇāḥ
Accusativeucchoṣaṇam ucchoṣaṇau ucchoṣaṇān
Instrumentalucchoṣaṇena ucchoṣaṇābhyām ucchoṣaṇaiḥ ucchoṣaṇebhiḥ
Dativeucchoṣaṇāya ucchoṣaṇābhyām ucchoṣaṇebhyaḥ
Ablativeucchoṣaṇāt ucchoṣaṇābhyām ucchoṣaṇebhyaḥ
Genitiveucchoṣaṇasya ucchoṣaṇayoḥ ucchoṣaṇānām
Locativeucchoṣaṇe ucchoṣaṇayoḥ ucchoṣaṇeṣu

Compound ucchoṣaṇa -

Adverb -ucchoṣaṇam -ucchoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria