Declension table of ucchilīndhra

Deva

NeuterSingularDualPlural
Nominativeucchilīndhram ucchilīndhre ucchilīndhrāṇi
Vocativeucchilīndhra ucchilīndhre ucchilīndhrāṇi
Accusativeucchilīndhram ucchilīndhre ucchilīndhrāṇi
Instrumentalucchilīndhreṇa ucchilīndhrābhyām ucchilīndhraiḥ
Dativeucchilīndhrāya ucchilīndhrābhyām ucchilīndhrebhyaḥ
Ablativeucchilīndhrāt ucchilīndhrābhyām ucchilīndhrebhyaḥ
Genitiveucchilīndhrasya ucchilīndhrayoḥ ucchilīndhrāṇām
Locativeucchilīndhre ucchilīndhrayoḥ ucchilīndhreṣu

Compound ucchilīndhra -

Adverb -ucchilīndhram -ucchilīndhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria