सुबन्तावली उच्छिलीन्ध्र

Roma

पुमान्एकद्विबहु
प्रथमाउच्छिलीन्ध्रः उच्छिलीन्ध्रौ उच्छिलीन्ध्राः
सम्बोधनम्उच्छिलीन्ध्र उच्छिलीन्ध्रौ उच्छिलीन्ध्राः
द्वितीयाउच्छिलीन्ध्रम् उच्छिलीन्ध्रौ उच्छिलीन्ध्रान्
तृतीयाउच्छिलीन्ध्रेण उच्छिलीन्ध्राभ्याम् उच्छिलीन्ध्रैः उच्छिलीन्ध्रेभिः
चतुर्थीउच्छिलीन्ध्राय उच्छिलीन्ध्राभ्याम् उच्छिलीन्ध्रेभ्यः
पञ्चमीउच्छिलीन्ध्रात् उच्छिलीन्ध्राभ्याम् उच्छिलीन्ध्रेभ्यः
षष्ठीउच्छिलीन्ध्रस्य उच्छिलीन्ध्रयोः उच्छिलीन्ध्राणाम्
सप्तमीउच्छिलीन्ध्रे उच्छिलीन्ध्रयोः उच्छिलीन्ध्रेषु

समास उच्छिलीन्ध्र

अव्यय ॰उच्छिलीन्ध्रम् ॰उच्छिलीन्ध्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria