Declension table of ucchiṣya

Deva

NeuterSingularDualPlural
Nominativeucchiṣyam ucchiṣye ucchiṣyāṇi
Vocativeucchiṣya ucchiṣye ucchiṣyāṇi
Accusativeucchiṣyam ucchiṣye ucchiṣyāṇi
Instrumentalucchiṣyeṇa ucchiṣyābhyām ucchiṣyaiḥ
Dativeucchiṣyāya ucchiṣyābhyām ucchiṣyebhyaḥ
Ablativeucchiṣyāt ucchiṣyābhyām ucchiṣyebhyaḥ
Genitiveucchiṣyasya ucchiṣyayoḥ ucchiṣyāṇām
Locativeucchiṣye ucchiṣyayoḥ ucchiṣyeṣu

Compound ucchiṣya -

Adverb -ucchiṣyam -ucchiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria