Declension table of ucchiṣṭa

Deva

NeuterSingularDualPlural
Nominativeucchiṣṭam ucchiṣṭe ucchiṣṭāni
Vocativeucchiṣṭa ucchiṣṭe ucchiṣṭāni
Accusativeucchiṣṭam ucchiṣṭe ucchiṣṭāni
Instrumentalucchiṣṭena ucchiṣṭābhyām ucchiṣṭaiḥ
Dativeucchiṣṭāya ucchiṣṭābhyām ucchiṣṭebhyaḥ
Ablativeucchiṣṭāt ucchiṣṭābhyām ucchiṣṭebhyaḥ
Genitiveucchiṣṭasya ucchiṣṭayoḥ ucchiṣṭānām
Locativeucchiṣṭe ucchiṣṭayoḥ ucchiṣṭeṣu

Compound ucchiṣṭa -

Adverb -ucchiṣṭam -ucchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria