Declension table of ucchedavāda

Deva

MasculineSingularDualPlural
Nominativeucchedavādaḥ ucchedavādau ucchedavādāḥ
Vocativeucchedavāda ucchedavādau ucchedavādāḥ
Accusativeucchedavādam ucchedavādau ucchedavādān
Instrumentalucchedavādena ucchedavādābhyām ucchedavādaiḥ ucchedavādebhiḥ
Dativeucchedavādāya ucchedavādābhyām ucchedavādebhyaḥ
Ablativeucchedavādāt ucchedavādābhyām ucchedavādebhyaḥ
Genitiveucchedavādasya ucchedavādayoḥ ucchedavādānām
Locativeucchedavāde ucchedavādayoḥ ucchedavādeṣu

Compound ucchedavāda -

Adverb -ucchedavādam -ucchedavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria