Declension table of uccheda

Deva

MasculineSingularDualPlural
Nominativeucchedaḥ ucchedau ucchedāḥ
Vocativeuccheda ucchedau ucchedāḥ
Accusativeucchedam ucchedau ucchedān
Instrumentalucchedena ucchedābhyām ucchedaiḥ ucchedebhiḥ
Dativeucchedāya ucchedābhyām ucchedebhyaḥ
Ablativeucchedāt ucchedābhyām ucchedebhyaḥ
Genitiveucchedasya ucchedayoḥ ucchedānām
Locativeucchede ucchedayoḥ ucchedeṣu

Compound uccheda -

Adverb -ucchedam -ucchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria