Declension table of uccheṣa

Deva

MasculineSingularDualPlural
Nominativeuccheṣaḥ uccheṣau uccheṣāḥ
Vocativeuccheṣa uccheṣau uccheṣāḥ
Accusativeuccheṣam uccheṣau uccheṣān
Instrumentaluccheṣeṇa uccheṣābhyām uccheṣaiḥ uccheṣebhiḥ
Dativeuccheṣāya uccheṣābhyām uccheṣebhyaḥ
Ablativeuccheṣāt uccheṣābhyām uccheṣebhyaḥ
Genitiveuccheṣasya uccheṣayoḥ uccheṣāṇām
Locativeuccheṣe uccheṣayoḥ uccheṣeṣu

Compound uccheṣa -

Adverb -uccheṣam -uccheṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria