सुबन्तावली ?उच्चतरु

Roma

पुमान्एकद्विबहु
प्रथमाउच्चतरुः उच्चतरू उच्चतरवः
सम्बोधनम्उच्चतरो उच्चतरू उच्चतरवः
द्वितीयाउच्चतरुम् उच्चतरू उच्चतरून्
तृतीयाउच्चतरुणा उच्चतरुभ्याम् उच्चतरुभिः
चतुर्थीउच्चतरवे उच्चतरुभ्याम् उच्चतरुभ्यः
पञ्चमीउच्चतरोः उच्चतरुभ्याम् उच्चतरुभ्यः
षष्ठीउच्चतरोः उच्चतर्वोः उच्चतरूणाम्
सप्तमीउच्चतरौ उच्चतर्वोः उच्चतरुषु

समास उच्चतरु

अव्यय ॰उच्चतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria