Declension table of uccarita

Deva

MasculineSingularDualPlural
Nominativeuccaritaḥ uccaritau uccaritāḥ
Vocativeuccarita uccaritau uccaritāḥ
Accusativeuccaritam uccaritau uccaritān
Instrumentaluccaritena uccaritābhyām uccaritaiḥ uccaritebhiḥ
Dativeuccaritāya uccaritābhyām uccaritebhyaḥ
Ablativeuccaritāt uccaritābhyām uccaritebhyaḥ
Genitiveuccaritasya uccaritayoḥ uccaritānām
Locativeuccarite uccaritayoḥ uccariteṣu

Compound uccarita -

Adverb -uccaritam -uccaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria