Declension table of uccaiḥsthāna

Deva

NeuterSingularDualPlural
Nominativeuccaiḥsthānam uccaiḥsthāne uccaiḥsthānāni
Vocativeuccaiḥsthāna uccaiḥsthāne uccaiḥsthānāni
Accusativeuccaiḥsthānam uccaiḥsthāne uccaiḥsthānāni
Instrumentaluccaiḥsthānena uccaiḥsthānābhyām uccaiḥsthānaiḥ
Dativeuccaiḥsthānāya uccaiḥsthānābhyām uccaiḥsthānebhyaḥ
Ablativeuccaiḥsthānāt uccaiḥsthānābhyām uccaiḥsthānebhyaḥ
Genitiveuccaiḥsthānasya uccaiḥsthānayoḥ uccaiḥsthānānām
Locativeuccaiḥsthāne uccaiḥsthānayoḥ uccaiḥsthāneṣu

Compound uccaiḥsthāna -

Adverb -uccaiḥsthānam -uccaiḥsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria