Declension table of uccaiḥsthāna

Deva

MasculineSingularDualPlural
Nominativeuccaiḥsthānaḥ uccaiḥsthānau uccaiḥsthānāḥ
Vocativeuccaiḥsthāna uccaiḥsthānau uccaiḥsthānāḥ
Accusativeuccaiḥsthānam uccaiḥsthānau uccaiḥsthānān
Instrumentaluccaiḥsthānena uccaiḥsthānābhyām uccaiḥsthānaiḥ uccaiḥsthānebhiḥ
Dativeuccaiḥsthānāya uccaiḥsthānābhyām uccaiḥsthānebhyaḥ
Ablativeuccaiḥsthānāt uccaiḥsthānābhyām uccaiḥsthānebhyaḥ
Genitiveuccaiḥsthānasya uccaiḥsthānayoḥ uccaiḥsthānānām
Locativeuccaiḥsthāne uccaiḥsthānayoḥ uccaiḥsthāneṣu

Compound uccaiḥsthāna -

Adverb -uccaiḥsthānam -uccaiḥsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria