Declension table of uccaiḥstara

Deva

NeuterSingularDualPlural
Nominativeuccaiḥstaram uccaiḥstare uccaiḥstarāṇi
Vocativeuccaiḥstara uccaiḥstare uccaiḥstarāṇi
Accusativeuccaiḥstaram uccaiḥstare uccaiḥstarāṇi
Instrumentaluccaiḥstareṇa uccaiḥstarābhyām uccaiḥstaraiḥ
Dativeuccaiḥstarāya uccaiḥstarābhyām uccaiḥstarebhyaḥ
Ablativeuccaiḥstarāt uccaiḥstarābhyām uccaiḥstarebhyaḥ
Genitiveuccaiḥstarasya uccaiḥstarayoḥ uccaiḥstarāṇām
Locativeuccaiḥstare uccaiḥstarayoḥ uccaiḥstareṣu

Compound uccaiḥstara -

Adverb -uccaiḥstaram -uccaiḥstarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria