Declension table of uccāvaca

Deva

NeuterSingularDualPlural
Nominativeuccāvacam uccāvace uccāvacāni
Vocativeuccāvaca uccāvace uccāvacāni
Accusativeuccāvacam uccāvace uccāvacāni
Instrumentaluccāvacena uccāvacābhyām uccāvacaiḥ
Dativeuccāvacāya uccāvacābhyām uccāvacebhyaḥ
Ablativeuccāvacāt uccāvacābhyām uccāvacebhyaḥ
Genitiveuccāvacasya uccāvacayoḥ uccāvacānām
Locativeuccāvace uccāvacayoḥ uccāvaceṣu

Compound uccāvaca -

Adverb -uccāvacam -uccāvacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria