Declension table of uccārita

Deva

NeuterSingularDualPlural
Nominativeuccāritam uccārite uccāritāni
Vocativeuccārita uccārite uccāritāni
Accusativeuccāritam uccārite uccāritāni
Instrumentaluccāritena uccāritābhyām uccāritaiḥ
Dativeuccāritāya uccāritābhyām uccāritebhyaḥ
Ablativeuccāritāt uccāritābhyām uccāritebhyaḥ
Genitiveuccāritasya uccāritayoḥ uccāritānām
Locativeuccārite uccāritayoḥ uccāriteṣu

Compound uccārita -

Adverb -uccāritam -uccāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria